appointmentनियुक्तिस्थानेषु गत्वा जनान् मिलन्तु।
pic appointment
नियुक्तिः किम् ?
अस्मिन् अनुप्रयोगे, भवान् गपशपस्य, मञ्चस्य, क्रीडाकक्षस्य इत्यादीनां उपयोगेन जनान् आभासीरूपेण मिलितुं शक्नोति परन्तु भवान् वास्तविकजीवने आयोजनानि अपि कर्तुं शक्नोति, अतिथिनां स्वागतं च कर्तुं शक्नोति, ये भवतः मित्राणि वा सर्वथा अपरिचिताः वा भवितुम् अर्हन्ति।
विवरणं, तिथिं, पता च सह स्वस्य आयोजनं प्रकाशयन्तु। भवतः संस्थायाः बाधानां अनुरूपं आयोजनस्य विकल्पान् सेट् कुर्वन्तु, जनानां पञ्जीकरणस्य प्रतीक्षां कुर्वन्तु ।
कथं प्रयोगः करणीयः ?
एतत् विशेषतां प्राप्तुं मुख्यमेनू गत्वा, चिनोतुmeet मिलित्वा >appointment नियुक्तिः।
भवन्तः ३ ट्याब् सहितं विण्डो द्रक्ष्यन्ति:search अन्वेषण,calendar कार्यसूची, ९.eye वर्णन।
searchअन्वेषण ट्याब्
स्थानं दिवसं च चिन्वितुं उपरि स्थापितानां फ़िल्टर्-प्रयोगं कुर्वन्तु । तस्मिन् स्थाने तस्य दिवसस्य प्रस्तावितानि आयोजनानि भवन्तः द्रक्ष्यन्ति।
इति नुदन् एकं घटनां चिनोतुeye कड्मल।
calendarएजेण्डा ट्याब्
अस्मिन् ट्याब् मध्ये भवान् सर्वाणि इवेण्ट्स् द्रष्टुं शक्नोति यत् भवान् निर्मितवान्, तथा च सर्वाणि इवेण्ट्स् द्रष्टुं शक्नोति येषु भवान् पञ्जीकृतः अस्ति ।
इति नुदन् एकं घटनां चिनोतुeye कड्मल।
eyeविवरण ट्याब्
अस्मिन् ट्याब् मध्ये, भवान् चयनितस्य घटनायाः विवरणं द्रष्टुं शक्नोति । सर्वं सर्वथा स्वयमेव व्याख्यातम् अस्ति।
hintसङ्केतः : दबातुsettings टूल्बार मध्ये सेटिङ्ग्स् बटन्, तथा च चिनोतुappointment export "पञ्चाङ्गं प्रति निर्यातं कुर्वन्तु"। ततः भवन्तः स्वस्य प्रियपञ्चाङ्गे आयोजनस्य विवरणं योजयितुं शक्नुवन्ति
(Google, Apple, Microsoft, Yahoo)
, यत्र भवन्तः अलार्मं सेट् कर्तुं शक्नुवन्ति इत्यादीनि बहुविधानि च।
कथं आयोजनं निर्मातव्यम् ?
परम्calendar "Agenda" ट्याब्, बटनं नुदन्तुcreate item "रचतु", पर्दायां निर्देशान् अनुसृत्य च ।
कृपया पठन्तु moderatorतत्करणात् पूर्वं नियुक्तीनां नियमाः
नियुक्ति सांख्यिकी
उपयोक्तुः प्रोफाइलं उद्घाटयन्तु। उपरि भवन्तः नियुक्तीनां विषये उपयोगस्य आँकडानि पश्यन्ति ।