moderatorसंचालकानाम् कृते सहायतापुस्तिका।
pic moderator
किमर्थं त्वं संचालकः असि ?
उपयोक्तारं कथं दण्डनीयम् ?
उपयोक्तुः नाम नुदन्तु। मेन्यू मध्ये, चिनोतुmoderator "Moderation", ततः समुचितं कार्यं चिनोतु:
नियुक्तिषु प्रतिबन्धः ?
यदा भवान् कञ्चन उपयोक्तारं प्रतिबन्धयति तदा सः गपशपगृहेषु, मञ्चेषु, निजसन्देशेषु च (तस्य सम्पर्कं विहाय) प्रतिबन्धितः भविष्यति । परन्तु भवद्भिः अपि निर्णयः करणीयः यत् भवन्तः उपयोक्तारं नियुक्तीनां उपयोगं प्रतिबन्धयिष्यन्ति वा न वा इति। कथं निर्णयः करणीयः ?
संयमस्य कारणानि।
यदा भवन्तः कस्यचित् दण्डं ददति, यदा वा भवन्तः सामग्रीं विलोपयन्ति तदा यादृच्छिककारणं न प्रयोजयन्तु ।
hintसङ्केतः- यदि भवन्तः समुचितं कारणं न प्राप्नुवन्ति तर्हि सः व्यक्तिः नियमं न भङ्गं कृतवान्, न च दण्डः दातव्यः। भवन्तः जनानां कृते स्वइच्छाम् आज्ञापयितुं न शक्नुवन्ति यतोहि भवन्तः संचालकाः सन्ति। भवद्भिः व्यवस्थां स्थापयितुं साहाय्यं कर्तव्यम्, समुदायस्य सेवारूपेण।
निर्वासनदीर्घता।
अत्यन्तं उपायम् ।
यदा भवन्तः उपयोक्तारं प्रतिबन्धयितुं मेनू उद्घाटयन्ति तदा भवन्तः अत्यन्तं उपायानां उपयोगस्य सम्भावनाः सन्ति । अत्यन्तं उपायाः दीर्घकालं प्रतिबन्धं निर्धारयितुं, तथा च हैकर्-अतिदुष्टजनानाम् विरुद्धं रणनीतिं प्रयोक्तुं शक्नुवन्ति:
hintसङ्केतः : केवलं १ वा अधिकस्तरयुक्ताः संचालकाः एव चरममापकानां उपयोगं कर्तुं शक्नुवन्ति ।
स्वशक्तयोः दुरुपयोगं मा कुरुत।
सार्वजनिकमैथुनचित्रेषु कथं व्यवहारः करणीयः ?
सार्वजनिकपृष्ठेषु यौनचित्रं निषिद्धम् अस्ति। निजीवार्तालापेषु तेषां अनुमतिः अस्ति।
चित्रं यौनसम्बन्धी अस्ति वा इति कथं न्यायः ?
यौनचित्रं कथं निष्कासयितव्यम् ?
संयमस्य इतिहासः।
मुख्यमेनूमध्ये भवन्तः मॉडरेशन्स् इत्यस्य इतिहासं द्रष्टुं शक्नुवन्ति ।
गपशप-कक्ष-सूचिकायाः संचालनम् : १.
मञ्चस्य संचालनम् : १.
नियुक्तीनां संचालनम् : १.
गपशप कक्ष कवच मोड।
अलर्ट्स्।
hintसंकेत : यदि भवान् प्रथमपृष्ठे अलर्ट-विण्डो उद्घाटितं त्यजति तर्हि वास्तविकसमये नूतनानां अलर्ट्-विषये सूचनां प्राप्स्यति ।
संचालन दल एवं प्रमुख।
सर्वर सीमा।
किं भवन्तः मॉडरेशन-दलं त्यक्तुम् इच्छन्ति ?
गोपनीयता तथा प्रतिलिपिधर्म।