
संचालकानाम् कृते सहायतापुस्तिका।
किमर्थं त्वं संचालकः असि ?
- प्रथमं, उपयोक्तृणां कृते वेबसाइट् इत्यस्य नियमाः , नियुक्तीनां नियमाः च पठन्तु .
- भवद्भिः सर्वेभ्यः एतान् नियमान् पालनाय बाध्यं कर्तव्यम्। अत एव भवान् संचालकः अस्ति ।
- अपि च, भवान् संचालकः अस्ति यतोहि भवान् अस्माकं समुदायस्य महत्त्वपूर्णः सदस्यः अस्ति, तथा च भवान् अस्मान् अस्य समुदायस्य निर्माणे, समीचीनमार्गेण, साहाय्यं कर्तुम् इच्छति।
- वयं भवतः विश्वासं कुर्मः यत् भवान् सम्यक् कार्यं करोतु। निर्दोषप्रयोक्तृणां दुर्व्यवहारात् रक्षणस्य प्रभारी भवान् अस्ति ।
- सम्यक् कार्यं कृत्वा, भवतः निर्णयस्य उपयोगः भवति, परन्तु अस्माकं नियमानाम् अनुसरणं अपि भवति। वयं अतीव संगठितः समुदायः अस्मत्। नियमानाम् अनुसरणं सर्वं सुकृतं भवति, सर्वे च सुखिनः भवन्ति ।
उपयोक्तारं कथं दण्डनीयम् ?
उपयोक्तुः नाम नुदन्तु। मेन्यू मध्ये, चिनोतु

"Moderation", ततः समुचितं कार्यं चिनोतु:
चेतावनी : केवलं सूचनात्मकं सन्देशं प्रेषयन्तु। भवता सार्थकं कारणं अवश्यं प्रदातव्यम्।
उपयोक्तारं प्रतिबन्धयन्तु : उपयोक्तारं गपशपात् अथवा सर्वरात् निश्चितकालं यावत् बहिष्कृत्य स्थापयन्तु। भवता सार्थकं कारणं अवश्यं प्रदातव्यम्।
प्रोफाइल मेटयतु : प्रोफाइलमध्ये चित्रं पाठं च विलोपयतु। केवलं यदि प्रोफाइल अनुचितं भवति।
नियुक्तिषु प्रतिबन्धः ?
यदा भवान् कञ्चन उपयोक्तारं प्रतिबन्धयति तदा सः गपशपगृहेषु, मञ्चेषु, निजसन्देशेषु च (तस्य सम्पर्कं विहाय) प्रतिबन्धितः भविष्यति । परन्तु भवद्भिः अपि निर्णयः करणीयः यत् भवन्तः उपयोक्तारं नियुक्तीनां उपयोगं प्रतिबन्धयिष्यन्ति वा न वा इति। कथं निर्णयः करणीयः ?
- सामान्यनियमः अस्ति- मा कुरु। यदि उपयोक्ता नियुक्तिविभागे अपराधी नास्ति तर्हि तस्य उपयोगं अवरुद्धुं कारणं नास्ति, विशेषतः यदि भवान् तस्य प्रोफाइलमध्ये पश्यति यत् सः तस्य उपयोगं करोति एव जनाः कदाचित् गपशप-कक्षे विवादं कर्तुं शक्नुवन्ति, परन्तु ते दुष्टाः न सन्ति । तेषां मित्रेभ्यः मा छिनत्तु यदि भवतः आवश्यकता नास्ति।
- परन्तु यदि उपयोक्तुः दुर्व्यवहारः नियुक्तिविभागे अभवत् तर्हि भवद्भिः तस्य नियुक्तिषु यथोचितदीर्घपर्यन्तं प्रतिबन्धः कर्तव्यः । सः निषेधस्य अवधिपर्यन्तं आयोजनस्य निर्माणं, आयोजनेषु पञ्जीकरणं, टिप्पणीलेखनं च प्रतिषिद्धः भविष्यति ।
- कदाचित् नियुक्तिविभागे यः उपयोक्तारः दुर्व्यवहारं कृतवान् तस्य प्रतिबन्धस्य आवश्यकता नास्ति । भवान् केवलं तस्य निर्मितं नियुक्तिं विलोपयितुं शक्नोति यदि तत् नियमविरुद्धम् अस्ति। भवान् केवलं तस्य टिप्पणीं विलोपयितुं शक्नोति यदि सा अस्वीकार्यम् अस्ति। सः स्वयमेव अवगन्तुं शक्नोति। प्रथमवारं कर्तुं प्रयतध्वं पश्यन्तु च यत् उपयोक्ता स्वयमेव अवगच्छति वा। त्रुटिं कुर्वतां उपयोक्तृणां प्रति अत्यधिकं कठिनं मा भवतु। परन्तु ये उपयोक्तारः उद्देश्यतः अन्येषां हानिं कर्तुम् इच्छन्ति तेषां प्रति कठिनं भवतु।
संयमस्य कारणानि।
यदा भवन्तः कस्यचित् दण्डं ददति, यदा वा भवन्तः सामग्रीं विलोपयन्ति तदा यादृच्छिककारणं न प्रयोजयन्तु ।
- अशिष्टता : शपथः, अपमानः इत्यादयः यः व्यक्तिः तत् आरब्धवान् तस्य दण्डः अवश्यं दातव्यः, केवलं यः व्यक्तिः तत् आरब्धवान् तस्य एव।
- धमकी : भौतिकधमकी , अथवा सङ्गणकाक्रमणस्य धमकी। कदापि उपयोक्तारः जालपुटे परस्परं धमकी न ददतु। युद्धेन समाप्तं स्यात्, अथवा तस्मात् अपि दुर्बलतरम्। जनाः विनोदार्थम् अत्र आगच्छन्ति अतः तेषां रक्षणं कुर्वन्तु।
- उत्पीडनम् : सर्वदा एकस्यैव व्यक्तिस्य उपरि पुनः पुनः आक्रमणं करणम्, अप्रत्यक्षकारणं।
- सार्वजनिकमैथुनवार्ता : पृच्छन्तु यत् कः सेक्सं इच्छति, कः उत्साहितः अस्ति, कस्य विशालाः स्तनाः सन्ति, बृहत् डिकं भवति इति डींगं मारयति इत्यादीनि कृपया विशेषतया तेषां जनानां प्रति कठोरताम् आचरन्तु ये कक्षं प्रविश्य प्रत्यक्षतया सेक्सविषये वदन्ति। तान् मा चेतयन्तु यतोहि ते पूर्वमेव प्रविष्ट्वा स्वयमेव सूचिताः भवन्ति।
सार्वजनिकयौनचित्रम् : एतत् कारणं विशेषतया तेषां प्रोफाइलमध्ये वा मञ्चेषु वा कस्मिन् अपि सार्वजनिकपृष्ठे यौनचित्रं प्रकाशयित्वा दुर्व्यवहारं कुर्वतां जनानां निवारणाय प्रोग्रामितम् आसीत् यदा भवन्तः सार्वजनिकपृष्ठे यौनचित्रं पश्यन्ति तदा सर्वदा एतत् कारणं (केवलं च एतत् कारणं) उपयुज्यताम् (न तु निजरूपेण, यत्र तस्य अनुमतिः अस्ति)। भवन्तः तत् चित्रं चयनं कर्तुं प्रार्थयिष्यन्ति यस्मिन् यौनसम्बन्धः अस्ति, यदा भवन्तः संयमस्य प्रमाणीकरणं करिष्यन्ति तदा तत् यौनचित्रं निष्कासयिष्यति, तथा च उपयोक्ता कार्यक्रमेन स्वयमेव गणितस्य निश्चितकालपर्यन्तं नूतनानि चित्राणि प्रकाशयितुं अवरुद्धः भविष्यति (7 ९० दिवसपर्यन्तं दिवसाः)।
- गोपनीयता उल्लङ्घनम् : गपशपं वा मञ्चे वा व्यक्तिगतसूचनाः पोस्ट् करणं: नाम, दूरभाषः, पता, ईमेल इत्यादीनि.. चेतावनी: निजीरूपेण अनुमतम् अस्ति।
- जलप्रलयः / स्पैम : अतिशयोक्तिपूर्णरीत्या विज्ञापनं, पुनः पुनः मतदानं याचना, पुनः पुनः अनावश्यकसन्देशान् अतीव शीघ्रं प्रेषयित्वा अन्येषां वार्तालापं निवारयितुं।
- विदेशीयभाषा : गलत् गपशपगृहे अथवा मञ्चे गलत् भाषां वदन्।
- Outlaw: किञ्चित् यत् विधिना निषिद्धम् अस्ति। यथा : आतङ्कवादं प्रोत्साहयन्तु, मादकद्रव्याणि विक्रयन्ति। यदि भवन्तः नियमं न जानन्ति तर्हि एतत् कारणं न प्रयुञ्जते वा।
- विज्ञापन / घोटाला : एकः व्यावसायिकः अतिशयोक्तिपूर्णरीत्या स्वस्य उत्पादस्य विज्ञापनार्थं वेबसाइट् इत्यस्य उपयोगं कुर्वन् अस्ति। अथवा कश्चन जालस्थलस्य उपयोक्तृभ्यः धोखाधड़ीं कर्तुं प्रयतते, यत् सर्वथा अस्वीकार्यम् अस्ति।
- अलर्टस्य दुरुपयोगः : संयमदलस्य कृते अत्यधिकं अनावश्यकसचेतनानि प्रेषणम्।
- शिकायतया दुरुपयोगः - शिकायतया संचालकानाम् अपमानः। भवन्तः एतत् उपेक्षितुं निर्णयं कर्तुं शक्नुवन्ति, यदि भवन्तः चिन्तां न कुर्वन्ति। अथवा दीर्घकालं यावत् उपयोक्तारं अन्यदा प्रतिबन्धयितुं, एतत् कारणं च उपयुज्य ।
- नियुक्तिः निषिद्धा : नियुक्तिः निर्मितवती, परन्तु अस्माकं नियमविरुद्धम् अस्ति .
सङ्केतः- यदि भवन्तः समुचितं कारणं न प्राप्नुवन्ति तर्हि सः व्यक्तिः नियमं न भङ्गं कृतवान्, न च दण्डः दातव्यः। भवन्तः जनानां कृते स्वइच्छाम् आज्ञापयितुं न शक्नुवन्ति यतोहि भवन्तः संचालकाः सन्ति। भवद्भिः व्यवस्थां स्थापयितुं साहाय्यं कर्तव्यम्, समुदायस्य सेवारूपेण।
निर्वासनदीर्घता।
- भवन्तः जनान् १ घण्टां वा तस्मात् न्यूनतरं वा प्रतिबन्धं कुर्वन्तु। केवलं तदा एव १ घण्टायाः अधिकं प्रतिबन्धं कुर्वन्तु यदा उपयोक्ता पुनः अपराधी भवति।
- यदि भवन्तः सर्वदा दीर्घकालं यावत् जनान् प्रतिबन्धयन्ति तर्हि भवतः समस्या अस्ति इति कारणेन एव स्यात्। प्रशासकः तत् अवलोकयिष्यति, सः परीक्षयिष्यति, सः भवन्तं संचालकानाम् अपसारयितुं शक्नोति।
अत्यन्तं उपायम् ।
यदा भवन्तः उपयोक्तारं प्रतिबन्धयितुं मेनू उद्घाटयन्ति तदा भवन्तः अत्यन्तं उपायानां उपयोगस्य सम्भावनाः सन्ति । अत्यन्तं उपायाः दीर्घकालं प्रतिबन्धं निर्धारयितुं, तथा च हैकर्-अतिदुष्टजनानाम् विरुद्धं रणनीतिं प्रयोक्तुं शक्नुवन्ति:
-
दीर्घकालः : १.
- अत्यन्तं उपायाः दीर्घकालं प्रतिबन्धं निर्धारयितुं शक्नुवन्ति। सामान्यतया भवता एतत् वर्जनीयं, यावत् स्थितिः नियन्त्रणात् बहिः न भवति ।
- यदि भवान् कस्यचित् दीर्घकालं यावत् प्रतिबन्धं कर्तुं इच्छति तर्हि "Extreme measures" इति विकल्पं पश्यतु, ततः पुनः "Length" इति सूचीं नुदतु, यस्मिन् इदानीं चयनार्थं अधिकाः विकल्पाः भविष्यन्ति ।
-
उपयोक्त्रात् गोपयन्तु :
- यदि भवान् कस्यचित् सह व्यवहारं करोति यः प्रतिबन्धव्यवस्थां (हैकरः) बाईपासं कर्तुं शक्नोति तर्हि भवान् उपयोक्तारं न कथयित्वा मौनम् कर्तुं एतत् विकल्पं उपयोक्तुं शक्नोति । तस्य कतिपयानि निमेषाणि आवश्यकानि भविष्यन्ति यत् किं भवति इति लक्षयितुम्, तत् तस्य आक्रमणं मन्दं करिष्यति ।
-
आवेदनस्य प्रतिबन्धः अपि : १.
- सामान्यतया भवता अनुप्रयोगात् उपयोक्तारं प्रतिबन्धितं न कर्तव्यम् ।
- यदा भवान् सामान्यतया उपयोक्तारं प्रतिबन्धयति (एतत् विकल्पं विना), तदापि सः एप्-प्रयोगं कर्तुं, क्रीडितुं, स्वमित्रैः सह वार्तालापं कर्तुं च शक्नोति, परन्तु सः नूतनानां जनानां सम्पर्कं कर्तुं न शक्नोति, सः गपशप-कक्षे सम्मिलितुं न शक्नोति, सः अन्तः वार्तालापं कर्तुं न शक्नोति मञ्चेषु, सः स्वस्य प्रोफाइलं सम्पादयितुं न शक्नोति।
- अधुना यदि भवान् एतत् विकल्पं उपयुङ्क्ते तर्हि उपयोक्ता अनुप्रयोगेन सह सर्वथा सम्बद्धं कर्तुं न शक्नोति । दुर्लभेषु परिस्थितिषु तस्य उपयोगं कुर्वन्तु, केवलं यदि सामान्यप्रतिबन्धः अस्य उपयोक्तुः कृते कार्यं न करोति।
-
उपनाम निषिद्धं कुर्वन्तु, उपयोक्तृलेखं च बन्दं कुर्वन्तु:
- यदि उपयोक्तुः अतीव आक्षेपार्हं उपनाम अस्ति, यथा "fuck you all", अथवा "i suck your pussy", अथवा "i kill jews", अथवा "Amber is a whore gold digger" इति तर्हि एतस्य उपयोगं कुर्वन्तु
- यदि भवान् केवलं एतत् उपनाम निषिद्धं कर्तुम् इच्छति तर्हि अधिकं किमपि न, तर्हि "1 second" इति प्रतिबन्धदीर्घतां चिनोतु । परन्तु यदि भवान् एवम् निश्चयति तर्हि भवान् स्वस्य चयनस्य अवधिपर्यन्तं उपयोक्तारं प्रतिबन्धयितुं अपि शक्नोति । उभयत्र उपयोक्ता पुनः कदापि एतत् उपनाम उपयुज्य प्रवेशं कर्तुं न शक्नोति ।
-
स्थायिरूपेण प्रतिबन्धं कुर्वन्तु, उपयोक्तृलेखं च बन्दं कुर्वन्तु:
- एतत् वस्तुतः अतीव चरममापम् अस्ति। उपयोक्ता सदा प्रतिबन्धितः अस्ति .
- यदा उपयोक्ता हैकरः, बालशोषणकर्ता, आतङ्कवादी, मादकद्रव्यव्यापारी च अस्ति तदा एव एतस्य उपयोगं कुर्वन्तु...
- यदा किमपि अतीव दोषं प्रचलति तदा एव एतस्य उपयोगं कुर्वन्तु... स्वस्य निर्णयस्य उपयोगं कुर्वन्तु, अधिकांशतः च एतत् कर्तुं आवश्यकता नास्ति।
सङ्केतः : केवलं १ वा अधिकस्तरयुक्ताः संचालकाः एव चरममापकानां उपयोगं कर्तुं शक्नुवन्ति ।
स्वशक्तयोः दुरुपयोगं मा कुरुत।
- कारणं दीर्घता च केवलं तत् यत् उपयोक्ता पश्यति। तान् सावधानीपूर्वकं चिनुत।
- यदि कश्चन उपयोक्ता पृच्छति यत् कोऽपि संचालकः यः तं प्रतिबन्धितवान् तर्हि उत्तरं मा ददातु, यतः एतत् रहस्यम् अस्ति।
- न त्वं श्रेष्ठः, न कस्मात् अपि श्रेष्ठः। भवतः केवलं अनेकाः बटन्-प्रवेशः अस्ति । स्वशक्तयोः दुरुपयोगं मा कुरुत! संयमः सदस्यानां सेवा अस्ति, न तु मेगालोमेनियाक्-जनानाम् साधनम् ।
- भवता कृतं प्रत्येकं निर्णयं वयं संचालकरूपेण अभिलेखयामः। सर्वं निरीक्षणं कर्तुं शक्यते। अतः यदि भवन्तः दुरुपयोगं कुर्वन्ति तर्हि भवन्तः शीघ्रमेव प्रतिस्थापिताः भविष्यन्ति।
सार्वजनिकमैथुनचित्रेषु कथं व्यवहारः करणीयः ?
सार्वजनिकपृष्ठेषु यौनचित्रं निषिद्धम् अस्ति। निजीवार्तालापेषु तेषां अनुमतिः अस्ति।
चित्रं यौनसम्बन्धी अस्ति वा इति कथं न्यायः ?
- किं भवन्तः मन्यन्ते यत् अयं व्यक्तिः मित्राय चित्रं दर्शयितुं साहसं करिष्यति ?
- किं भवन्तः मन्यन्ते यत् अयं व्यक्तिः एवं वीथिकायां बहिः गन्तुं साहसं करिष्यति ? समुद्रतटे वा ? अथवा रात्रौ क्लबे ?
- प्रत्येकस्य देशस्य संस्कृतिं निर्भरं मापदण्डं भवद्भिः अवश्यं प्रयोक्तव्यम् । स्वीडेन्देशे अफगानिस्तानदेशे वा नग्नतायाः निर्णयः समानः नास्ति। भवद्भिः सर्वदा स्थानीयसंस्कृतेः सम्मानः करणीयः, साम्राज्यवादीनिर्णयानां प्रयोगः न करणीयः ।
यौनचित्रं कथं निष्कासयितव्यम् ?
- यदि सेक्सचित्रं उपयोक्तुः प्रोफाइल अथवा अवतारस्य उपरि अस्ति तर्हि प्रथमं उपयोक्तुः प्रोफाइलं उद्घाटयन्तु, ततः उपयोगं कुर्वन्तु
"प्रोफाइल मेटयतु"। ततः कारणं चिनोतु
"सार्वजनिक यौन चित्र"।
"bannish" इत्यस्य उपयोगं न कुर्वन्तु । तया उपयोक्तुः वार्तालापः निवारितः स्यात् । तथा च भवन्तः केवलं चित्रं हर्तुं इच्छन्ति, अन्यस्य प्रकाशनं च तं निवारयितुम् इच्छन्ति।
- यदि सेक्सचित्रम् अन्यस्मिन् सार्वजनिकपृष्ठे (मञ्चः, नियुक्तिः, ...) अस्ति तर्हि उपयोगं कुर्वन्तु
लिंगचित्रं युक्तं वस्तु "Delete" इति। ततः कारणं चिनोतु
"सार्वजनिक यौन चित्र"।
सङ्केतः : सर्वदा संयमकारणस्य उपयोगं कुर्वन्तु
"सार्वजनिकयौनचित्रम्" यदा भवन्तः यौनचित्रेण सह सार्वजनिकपृष्ठस्य संचालनं कुर्वन्ति। एवं कार्यक्रमः यथाशक्ति स्थितिं सम्पादयिष्यति ।
संयमस्य इतिहासः।
मुख्यमेनूमध्ये भवन्तः मॉडरेशन्स् इत्यस्य इतिहासं द्रष्टुं शक्नुवन्ति ।
- अत्र उपयोक्तृणां शिकायतां अपि द्रष्टुं शक्नुवन्ति ।
- भवन्तः संयमं रद्दं कर्तुं शक्नुवन्ति, परन्तु सद्कारणं भवति चेत् एव । किमर्थं भवता अवश्यं व्याख्यातव्यम्।
गपशप-कक्ष-सूचिकायाः संचालनम् : १.
- गपशप-कक्षस्य लॉबी-सूचौ भवान् गपशप-कक्षं विलोपयितुं शक्नोति यदि तस्य नाम यौन-आक्षेपार्हं वा, अथवा स्थितिः नियन्त्रणात् बहिः अस्ति वा ।
मञ्चस्य संचालनम् : १.
- भवन्तः एकं पदं विलोपयितुं शक्नुवन्ति। यदि सन्देशः आक्षेपार्हः अस्ति।
- भवन्तः विषयं चालयितुं शक्नुवन्ति। यदि सम्यक् वर्गे नास्ति।
- भवन्तः विषयं ताडयितुं शक्नुवन्ति। यदि सदस्याः युद्धं कुर्वन्ति, यदि च स्थितिः नियन्त्रणात् बहिः अस्ति।
- भवन्तः विषयं विलोपयितुं शक्नुवन्ति। एतेन विषये सर्वे सन्देशाः अपास्यन्ति ।
- मेनूतः moderations logs द्रष्टुं शक्नुवन्ति ।
- भवन्तः संयमं रद्दं कर्तुं शक्नुवन्ति, परन्तु यदि भवतः सद्कारणं भवति तर्हि एव ।
संकेतः- मञ्चसामग्रीणां संचालनेन समस्याग्रस्तसामग्रीलेखकं स्वयमेव प्रतिषिद्धं न भविष्यति। यदि भवान् एकस्मात् उपयोक्तुः पुनः पुनः अपराधैः सह व्यवहारं करोति तर्हि उपयोक्तारमपि प्रतिबन्धयितुम् इच्छति । प्रतिबन्धिताः उपयोक्तारः मञ्चे लिखितुं न शक्नुवन्ति ।
नियुक्तीनां संचालनम् : १.
- भवान् नियुक्तिं भिन्नवर्गे स्थानान्तरयितुं शक्नोति । यदि वर्गः अनुचितः अस्ति। यथा, अन्तर्जालस्य उपरि घटमानानि सर्वाणि घटनानि "💻 Virtual / Internet" इति वर्गे भवितुमर्हन्ति ।
- भवन्तः नियुक्तिं विलोपयितुं शक्नुवन्ति। यदि नियमविरुद्धम् अस्ति।
- यदि आयोजकः उपयोक्तृभ्यः रक्तपत्राणि वितरितवान्, यदि च भवान् जानाति यत् सः मृषा वदति तर्हि नियुक्तिः समाप्ता अपि विलोपयतु। रक्तपत्राणि रद्दानि भविष्यन्ति।
- भवन्तः टिप्पणीं विलोपयितुं शक्नुवन्ति। यदि आक्षेपार्हः ।
- भवन्तः कस्यचित् नियुक्त्याः पञ्जीकरणं रद्दं कर्तुं अपि शक्नुवन्ति। सामान्यस्थितौ भवद्भिः एतत् कर्तुं न प्रयोजनम् ।
- मेनूतः moderations logs द्रष्टुं शक्नुवन्ति ।
- भवन्तः संयमं रद्दं कर्तुं शक्नुवन्ति, परन्तु यदि भवतः सद्कारणं भवति तर्हि एव । केवलं तदा एव कुर्वन्तु यदा उपयोक्तृभ्यः पुनः संगठनार्थं समयः अस्ति । अन्यथा भवतु ।
संकेतः- नियुक्तिसामग्रीणां संचालनेन समस्याग्रस्तसामग्रीलेखकं स्वयमेव प्रतिषिद्धं न भविष्यति। यदि भवान् एकस्मात् उपयोक्तुः पुनः पुनः अपराधैः सह व्यवहारं करोति तर्हि उपयोक्तारमपि प्रतिबन्धयितुम् इच्छति । "नियुक्तिनिषेधः" इति विकल्पं चयनं कर्तुं मा विस्मरन्तु । एतेन विकल्पेन प्रतिबन्धिताः उपयोक्तारः नियुक्ति-उपयोगं कर्तुं न शक्नुवन्ति ।
गपशप कक्ष कवच मोड।
- एषः गुणः गुणतुल्यः " ।
+ Voice
" इत्यस्मिन् " IRC
"" ।
- एषः मोड् तदा उपयोगी भवति यदा कश्चन प्रतिबन्धितः भवति, अपि च अतीव क्रुद्धः भवति, तथा च गपशप-मध्ये पुनः आगत्य जनानां अपमानं कर्तुं नूतनानि उपयोक्तृलेखानि निर्माति भवति । एषा स्थितिः अतीव कठिना अस्ति, अतः यदा एषा भवति तदा भवान् shield mode सक्रियं कर्तुं शक्नोति:
- कक्षस्य मेनूतः shield mode सक्रियं कुर्वन्तु ।
- यदा एतत् सक्रियं भवति तदा पुरातनाः उपयोक्तारः किमपि भेदं न पश्यन्ति । परन्तु नूतनाः उपयोक्तारः वक्तुं न शक्ष्यन्ति।
-
यदा shield mode सक्रियः भवति, तथा च नूतनः उपयोक्ता कक्षं प्रविशति, तदा संचालकानाम् पटले सन्देशः मुद्रितः भवति: नूतनस्य उपयोक्तुः नाम नुदन्तु, तस्य प्रोफाइलं, सिस्टम् गुणं च पश्यन्तु ततः च : १.
- यदि भवान् मन्यते यत् सः व्यक्तिः सामान्यः उपयोक्ता अस्ति तर्हि मेन्यू इत्यस्य उपयोगेन उपयोक्तारं अनब्लॉक् कुर्वन्तु ।
- परन्तु यदि भवन्तः मन्यन्ते यत् सः व्यक्तिः दुष्टः अस्ति तर्हि किमपि मा कुरुत, सः पुनः कक्षं बाधितुं न शक्नोति।
- यदा दुष्टः गतः तदा कवचगुणं निवारयितुं मा विस्मरन्तु। एषः मोड् केवलं तदा एव उपयोक्तुं अभिप्रेतः यदा हैकरः कक्षे आक्रमणं करोति ।
- शील्ड् मोड् स्वयमेव १ घण्टायाः अनन्तरं स्वयमेव निष्क्रियः भविष्यति, यदि भवान् स्वयमेव निष्क्रियं कर्तुं विस्मरति ।
अलर्ट्स्।
संकेत : यदि भवान् प्रथमपृष्ठे अलर्ट-विण्डो उद्घाटितं त्यजति तर्हि वास्तविकसमये नूतनानां अलर्ट्-विषये सूचनां प्राप्स्यति ।
संचालन दल एवं प्रमुख।
सर्वर सीमा।
किं भवन्तः मॉडरेशन-दलं त्यक्तुम् इच्छन्ति ?
- यदि भवान् अधिकं संचालकः भवितुम् न इच्छति तर्हि भवान् स्वस्य संचालकस्य स्थितिं हर्तुं शक्नोति । भवता कस्मैचित् अनुमतिं याचयितुम् आवश्यकं नास्ति, न च भवता स्वस्य न्याय्यतां दर्शयितुं आवश्यकता अस्ति ।
- स्वस्य प्रोफाइल उद्घाटयन्तु, मेनू उद्घाटयितुं स्वस्य नाम नुदन्तु । विचि
"संयम", तथा
"टेक्नोक्रेसी", तथा
"संयमं त्यजतु"।
गोपनीयता तथा प्रतिलिपिधर्म।
- प्रशासकानाम्, संचालकानाञ्च प्रतिबन्धितक्षेत्रेषु अन्तः समाविष्टाः सर्वे दृश्याः, कार्यप्रवाहाः, तर्कः, सर्वं च, कठोरप्रतिलिपिधर्मस्य अधीनम् अस्ति । तस्य किमपि प्रकाशयितुं भवतः कानूनी अधिकारः नास्ति। अस्य अर्थः अस्ति यत् भवान् स्क्रीनशॉट्, आँकडा, नामसूची, संचालकानाम् विषये, उपयोक्तृणां विषये, मेनूविषये सूचनां, अन्यत् सर्वं च प्रकाशयितुं न शक्नोति यत् प्रशासकानाम् संचालकानाञ्च कृते प्रतिबन्धितक्षेत्रस्य अन्तर्गतम् अस्ति
- विशेषतः, प्रशासकस्य अथवा संचालकस्य अन्तरफलकस्य विडियो वा स्क्रीनशॉट् वा न प्रकाशयन्तु। प्रशासकानाम्, संचालकानाम्, तेषां कार्याणां, तेषां परिचयस्य, ऑनलाइन वा वास्तविकस्य वा कथितस्य वास्तविकस्य वा विषये सूचनां न ददातु।