modal menuकार्यक्रमे नेविगेट् कुर्वन्तु।
pic navigate
नेविगेशन सिद्धान्त
कार्यक्रमस्य उपयोक्तृ-अन्तरफलकं भवतः सङ्गणके यथा वर्तते तथा एव अस्ति :
सूचनानां विषये
कदाचित्, भवन्तः कार्यपट्टिकायां निमिषमाणं चिह्नं पश्यन्ति । एतत् भवतः ध्यानं आकर्षयितुं, यतः कोऽपि क्रीडितुं सज्जः अस्ति, अथवा यतः भवतः क्रीडनस्य वारः अस्ति, अथवा यतः कश्चन भवतः उपनाम गपशपगृहे लिखितवान्, अथवा यतः भवतः आगच्छन् सन्देशः अस्ति... केवलं निमिषमाणं चिह्नं क्लिक् कुर्वन्तु to किं प्रचलति इति ज्ञातव्यम्।
सहिष्णुता...
एकं अन्तिमं वस्तु : एषः एकः ऑनलाइन प्रोग्रामः अस्ति, अन्तर्जालसर्वरेण सह सम्बद्धः । कदाचित् यदा भवान् बटन् नुदति तदा प्रतिक्रिया कतिपयसेकेण्ड् यावत् भवति । यतो हि जालसंयोजनं न्यूनाधिकं द्रुतं भवति, दिवसस्य समयस्य आधारेण । एकस्मिन् बटन् मध्ये बहुवारं न क्लिक् कुर्वन्तु । केवलं यावत् सर्वरः प्रतिक्रियां न ददाति तावत् प्रतीक्ष्यताम् ।