checkers plugin iconक्रीडायाः नियमाः : चेकर्स् ।
pic checkers
कथं क्रीडितव्यम् ?
खण्डं चालयितुं भवन्तः द्वयोः भिन्नयोः प्रकारयोः कर्तुं शक्नुवन्ति ।
यदि भवान् मन्यते यत् क्रीडा अटति तर्हि तस्य कारणं यत् भवान् एतत् नियमं न जानाति यत् प्यादाभोजनं यदि सम्भवति तर्हि सर्वदा अनिवार्यं आन्दोलनं भवति।
क्रीडायाः नियमाः
अस्मिन् क्रीडने प्रयुक्ताः नियमाः अमेरिकननियमाः सन्ति : प्यादाभोजनं यदि सम्भवति तर्हि सर्वदा अनिवार्यं आन्दोलनं भवति ।
checkers empty
क्रीडाफलकं वर्गाकारं भवति, यत्र चतुःषष्टिः लघुवर्गाः सन्ति, ये ८x८ जालपुटे व्यवस्थिताः सन्ति । लघुवर्गाः क्रमेण हल्काः कृष्णवर्णाः च (प्रतियोगितासु हरिताः बफः च) भवन्ति, प्रसिद्धे "चेकर-बोर्ड"-प्रतिरूपेण । कृष्णवर्णेषु ( कृष्णेषु हरितवर्णेषु वा) वर्गेषु चेकरक्रीडा भवति । प्रत्येकस्य क्रीडकस्य सुदूरवामे कृष्णचतुष्कोणः, सुदक्षिणभागे च लघुचतुष्कोणः भवति । द्विकोणः समीपस्थदक्षिणकोणे कृष्णचतुष्कोणानां विशिष्टयुगलम् ।

checkers pieces
खण्डाः रक्तशुक्लौ, अधिकांशेषु पुस्तकेषु कृष्णशुक्लौ इति उच्यन्ते । केषुचित् आधुनिकप्रकाशनेषु तेषां नाम रक्तः श्वेतश्च इति । भण्डारेषु क्रीताः सेट् अन्यवर्णाः भवितुम् अर्हन्ति । कृष्ण-रक्त-खण्डाः अद्यापि कृष्णः (अथवा रक्तः) श्वेतश्च इति उच्यन्ते, येन भवान् पुस्तकानि पठितुं शक्नोति । खण्डाः बेलनाकाराः, ऊर्ध्वतायाः अपेक्षया बहु विस्तृताः (चित्रं पश्यन्तु) । प्रतियोगिताखण्डाः स्निग्धाः भवन्ति, तेषु डिजाइनं (मुकुटं वा समकेन्द्रवृत्तं वा) नास्ति । खण्डाः फलकस्य कृष्णचतुष्कोणेषु स्थापिताः भवन्ति ।

checkers start
आरम्भस्थानं प्रत्येकस्य क्रीडकस्य द्वादशखण्डाः सन्ति, तस्य फलकस्य धारस्य समीपस्थेषु द्वादशकृष्णचतुष्कोणेषु । अवलोकयन्तु यत् चेकर-चित्रेषु, खण्डाः प्रायः लघुवर्णीयवर्गेषु स्थापिताः भवन्ति, पठनीयतायै । वास्तविकफलके ते कृष्णचतुष्कोणेषु सन्ति।

checkers move
चलनम् : यः खण्डः राजा नास्ति सः एकं वर्गं, तिर्यक्, अग्रे गन्तुं शक्नोति, यथा दक्षिणतः चित्रे। राजा एकं वर्गं तिर्यक्, अग्रे पश्चात् वा चालयितुं शक्नोति । खण्डः (खण्डः राजा वा) केवलं रिक्तचतुष्कं प्रति गन्तुं शक्नोति । चालने एकं वा अधिकं वा कूर्दनं (अनन्तरं अनुच्छेदः) अपि भवितुम् अर्हति ।

checkers jump
कूदनम् : भवन्तः प्रतिद्वन्द्वस्य खण्डं (खण्डं वा राजा वा) तस्य उपरि कूर्दनं कृत्वा, तिर्यक्, ततः परं समीपस्थं रिक्तचतुष्कं प्रति गृह्णन्ति। त्रयः वर्गाः वामभागे चित्रे इव पङ्क्तिबद्धाः (तिर्यक् समीपस्थाः) भवेयुः : भवतः कूर्दनखण्डः (खण्डः वा राजा वा), प्रतिद्वन्द्वस्य खण्डः (खण्डः वा राजा वा), रिक्तवर्गः तिर्यक्, अग्रे वा पश्चात् वा राजा कूर्दितुं शक्नोति । यः खण्डः न राजा, सः केवलं तिर्यक् अग्रे कूर्दितुं शक्नोति। भवन्तः बहुविधं कूर्दनं कर्तुं शक्नुवन्ति (दक्षिणे चित्रं पश्यन्तु), केवलं एकेन खण्डेन सह, रिक्तवर्गतः रिक्तवर्गपर्यन्तं कूर्दनं कृत्वा । बहुकूदने कूर्दनखण्डः राजा वा प्रथमं दिशि कूर्दनं कृत्वा अन्यदिशि कूर्दनं कृत्वा दिशां परिवर्तयितुं शक्नोति । भवन्तः केनचित् कूर्दनेन केवलं एकं खण्डं कूर्दितुं शक्नुवन्ति, परन्तु अनेककूदनानां चालनेन अनेकखण्डान् कूर्दितुं शक्नुवन्ति । त्वं फलकात् कूर्दितखण्डान् निष्कासयसि। भवन्तः स्वस्य खण्डं कूर्दितुं न शक्नुवन्ति। एकमेव खण्डं द्विवारं, एकस्मिन् एव चालने कूर्दितुं न शक्नोषि । यदि त्वं कूर्दितुं शक्नोषि तर्हि अवश्यमेव। तथा, बहुविधं कूर्दनं सम्पन्नं भवितुमर्हति; बहुकूदनेन भवन्तः अंशतः स्थगितुं न शक्नुवन्ति। यदि भवतः कूर्दनस्य विकल्पः अस्ति तर्हि तेषु केचन बहुविधाः सन्ति वा न वा इति न कृत्वा चयनं कर्तुं शक्नुवन्ति । खण्डः राजा वा न वा नृपं कूर्दितुं शक्नोति ।

राजानं प्रति उन्नयनम् : यदा कश्चन खण्डः अन्तिमपङ्क्तौ (राजापङ्क्तिं) प्राप्नोति तदा सः राजा भवति । तस्य उपरि द्वितीयः चेकरः स्थाप्यते, प्रतिद्वन्द्विना। यः खण्डः अधुना एव राजानं कृतवान्, सः खण्डान् कूर्दनं निरन्तरं कर्तुं न शक्नोति, यावत् अग्रिमः कदमः न भवति।
रक्तं प्रथमं चलति। क्रीडकाः क्रमेण चलन्ति। प्रति वारं एकमेव चालनं कर्तुं शक्नुथ । भवता अवश्यं चलितव्यम्। यदि त्वं चलितुं न शक्नोषि तर्हि त्वं हारसि। सामान्यतया क्रीडकाः यादृच्छिकरूपेण वर्णाः चिन्वन्ति, ततः अनन्तरं क्रीडासु वर्णानाम् क्रमेण चयनं कुर्वन्ति ।