chess plugin iconक्रीडायाः नियमाः : शतरंजः ।
pic chess
कथं क्रीडितव्यम् ?
खण्डं चालयितुं भवन्तः द्वयोः भिन्नयोः प्रकारयोः कर्तुं शक्नुवन्ति ।
क्रीडायाः नियमाः
आमुख
आरम्भस्थाने प्रत्येकस्य क्रीडकस्य फलकस्य उपरि अनेकाः खण्डाः स्थापिताः भवन्ति, येन सेना निर्मीयते । प्रत्येकं खण्डस्य विशिष्टः गतिविधिः भवति ।
chess start

सेनाद्वयं युद्धं करिष्यति, एकैकं गमनम्। प्रत्येकं क्रीडकः एकं चालनं करिष्यति, शत्रुः स्वस्य चालनं क्रीडतु ।
ते शत्रुखण्डान् गृह्णन्ति, युद्धरणनीतिं सैन्यरणनीतिं च प्रयुज्य शत्रुक्षेत्रे गमिष्यन्ति । क्रीडायाः लक्ष्यं शत्रुराजस्य ग्रहणम् ।
राजा
एकं चतुष्कोणं नृपः दिशं चालयेत्, यावत् कोऽपि खण्डः तस्य मार्गं अवरुद्धं न करोति ।
chess king

राजा चतुष्कोणं न गच्छेत्- १.
राज्ञी
राज्ञी यत्किमपि संख्यायां वर्गं ऋजुं तिर्यक् वा कस्यापि दिशि चालयितुं शक्नोति । क्रीडायाः सर्वाधिकं शक्तिशाली खण्डः अस्ति ।
chess queen

रूक इति
रूकः ऋजुरेखायां गन्तुं शक्नोति, यत्किमपि संख्यायां वर्गाः क्षैतिजरूपेण लम्बरूपेण वा ।
chess rook

बिशपः
बिशपः यत्किमपि संख्यायां वर्गान् तिर्यक् चालयितुं शक्नोति। प्रत्येकं बिशपः केवलं समानवर्णवर्गेषु एव गन्तुं शक्नोति, यथा सः क्रीडां आरब्धवान् ।
chess bishop

शूरवीरः
शूरवीरः एव एकः खण्डः यः खण्डस्य उपरि कूर्दितुं शक्नोति।
chess knight

प्यादा
प्याजस्य स्थितिः, प्रतिद्वन्द्वस्य खण्डस्थानस्य च आधारेण भिन्नाः गतिविधाः सन्ति ।
chess pawn

प्यादा प्रचार
यदि कश्चन प्यादा फलकस्य धारं प्राप्नोति तर्हि तस्य आदानप्रदानं अधिकशक्तिशालिना खण्डेन करणीयम् । महत् लाभम् अस्ति!
chess pawn promotion
प्यादा
« en passant »
सम्भावना इति
« en passant »
प्यादाग्रहणं तदा उत्पद्यते यदा प्रतिद्वन्द्वस्य प्यादाः अधुना एव स्वस्य आरम्भस्थानात् द्वौ वर्गौ अग्रे गतः अस्ति तथा च अस्माकं प्यादा तस्य पार्श्वे अस्ति। एतादृशः ग्रहणः अस्मिन् समये एव सम्भवति, पश्चात् कर्तुं न शक्यते ।
chess pawn enpassant
एषः नियमः शत्रुप्यादानां सम्मुखीभवनं विना प्यादेन परं पार्श्वे न गन्तुं विद्यते । कायरानाम् पलायनं नास्ति !
प्रासाद
उभयदिशि कास्लिंग् : राजा रूकस्य दिशि द्वौ वर्गौ चालयति, रूकः राज्ञः उपरि कूर्दति, तस्य पार्श्वे स्थिते चतुष्कोणे अवतरति।
chess castle
त्वं दुर्गं कर्तुं न शक्नोषि : १.
राजा आक्रमणं कृतवान्
यदा राजा शत्रुणा आक्रमितः भवति तदा तस्य रक्षणं कर्तव्यम् । राजा कदापि गृहीतुं न शक्नोति।
chess check
कश्चन राजा आक्रमणात् सद्यः बहिः गन्तव्यः - १.
चेकमेट
यदि राजा चेकात् पलायितुं न शक्नोति तर्हि स्थितिः चेकमेट् भवति, क्रीडा च समाप्ता भवति । यः क्रीडकः चेकमेट् कृतवान् सः क्रीडायां विजयं प्राप्नोति।
chess checkmate

समता
शतरंजक्रीडा अपि सममूल्येन समाप्तुं शक्नोति । यदि पक्षयोः विजयः न भवति तर्हि क्रीडा सममूल्यता एव भवति । आकृष्टक्रीडायाः भिन्नानि रूपाणि निम्नलिखितरूपेण सन्ति ।
hintशतरंजं क्रीडितुं शिक्षन्तु, आरम्भकानां कृते
यदि भवान् सर्वथा क्रीडितुं न जानाति तर्हि भवान् अस्माकं एप्लिकेशनस्य उपयोगेन शतरंजं कथं भवति इति आद्यतः एव ज्ञातुं शक्नोति।