othello plugin iconक्रीडायाः नियमाः : विपर्ययः ।
pic othello
कथं क्रीडितव्यम् ?
क्रीडितुं केवलं वर्गं नुदन्तु यत्र भवतः प्यादा स्थापयितव्यम् ।
क्रीडायाः नियमाः
Reversi इति क्रीडा रणनीतेः क्रीडा अस्ति यत्र भवन्तः सम्भवं बृहत्तमं क्षेत्रं धारयितुं प्रयतन्ते। क्रीडायाः उद्देश्यं भवति यत् भवतः बहुसंख्यकं वर्णचक्रं क्रीडायाः अन्ते फलकस्य उपरि भवतु ।
क्रीडायाः आरम्भः : प्रत्येकं खिलाडी ३२ डिस्कं गृहीत्वा सम्पूर्णे क्रीडायाः उपयोगाय एकं वर्णं चिनोति । कृष्णः कृष्णचक्रद्वयं स्थापयति, श्वेतवर्णः श्वेतचक्रद्वयं स्थापयति यथा निम्नलिखितचित्रे दर्शितम् अस्ति । क्रीडा सर्वदा एतेन सेटअपेन आरभ्यते।
othello othrules1
एकः चालः भवतः प्रतिद्वन्द्वस्य चक्रं " आउटफ्लैङ्क् " कृत्वा, ततः बहिः स्थापितान् चक्रान् भवतः वर्णं प्रति प्लवन् भवति । आउटफ्लैङ्क् इत्यस्य अर्थः अस्ति यत् भवतः प्रतिद्वन्द्वस्य चक्रपङ्क्तिः प्रत्येकं अन्ते भवतः वर्णस्य चक्रेण सीमां कृत्वा पटले चक्रं स्थापयितव्यम् । ("पङ्क्तिः" एकेन वा अधिकैः चक्रैः निर्मितः भवितुम् अर्हति) ।
अत्र एकं उदाहरणम् अस्ति यत् श्वेतचक्रं A पूर्वमेव फलकस्य उपरि स्थाने आसीत् । श्वेतचक्रस्य B स्थापनं कृष्णचक्रत्रयपङ्क्तिं बहिः भवति ।
othello othrules1a
ततः, श्वेतवर्णः बहिः चक्रं प्लवति अधुना पङ्क्तिः एतादृशी दृश्यते:
othello othrules1b
विपर्ययस्य विस्तृताः नियमाः