क्रीडायाः समये । लेबलयुक्तं उपमेनू चिनोतु
"क्रीडा समाप्ति"। भवतः समीपे अनेके विकल्पाः भविष्यन्ति।
क्रीडां रद्दीकर्तुं प्रस्तावः : भवतः प्रतिद्वन्द्वी क्रीडां रद्दीकर्तुं सहमतः भवितुम् अर्हति । यदि सः स्वीकुर्वति तर्हि तस्य अभिलेखनं न भविष्यति, भवतः रेटिंग् अपि न परिवर्तते।
समतायाः प्रस्तावः : भवतः प्रतिद्वन्द्विनः एतत् सहमताः भवितुम् आवश्यकम्। यदि सः स्वीकुर्वति तर्हि क्रीडायाः परिणामः शून्यः इति घोषितः भविष्यति। यदि भवन्तः जानन्ति यत् क्रीडा सामान्यतया समाप्तं न भविष्यति तर्हि भवद्भिः एतत् कर्तव्यम्।
त्यजतु : भवन्तः केवलं त्यक्तुं शक्नुवन्ति तथा च भवतः प्रतिद्वन्द्वी क्रीडायाः अन्त्यं न प्रतीक्ष्य विजेता इति घोषितः भविष्यति। यदि भवन्तः मेलनं त्यक्तुम् इच्छन्ति तर्हि भवन्तः कक्षं त्यक्त्वा गन्तुं न प्रयोजनम्। एतस्य विकल्पस्य उपयोगं कुर्वन्तु तर्हि भवन्तः स्वपीठं धारयिष्यन्ति, अतः भवन्तः पुनः मेलनं कर्तुं शक्नुवन्ति।