multilingualएकं सर्वरं चिनोतु।
pic server
सर्वरः किम् ?
प्रत्येकं देशस्य, प्रत्येकस्य प्रदेशस्य वा राज्यस्य वा, प्रत्येकस्य नगरस्य कृते च एकः सर्वरः अस्ति । अनुप्रयोगस्य उपयोगं कर्तुं शक्नुवन् भवद्भिः सर्वरं चयनं करणीयम्, यदा च भवन्तः कुर्वन्ति तदा भवन्तः तेषां जनानां सम्पर्कं करिष्यन्ति ये भवतः अपेक्षया समानं सर्वरं चयनं कृतवन्तः ।
यथा, यदि भवान् "Mexico" इति सर्वरं चिनोति, तथा च भवान् मुख्यमेनू इत्यत्र क्लिक् करोति, चिनोति चforum "मञ्चः", भवान् "मेक्सिको" सर्वरस्य मञ्चे सम्मिलितः भविष्यति । अस्मिन् मञ्चे मेक्सिकोदेशस्य जनाः आगच्छन्ति, ये स्पेन्भाषाभाषां वदन्ति ।
सर्वरस्य चयनं कथं करणीयम् ?
मुख्यमेनू उद्घाटयन्तु। अधः "Selected server" इति बटन् नुदन्तु । ततः, भवन्तः २ प्रकारेण कर्तुं शक्नुवन्ति:
अहं मम सर्वरं परिवर्तयितुं शक्नोमि वा?
आम्, मुख्यमेनू उद्घाटयन्तु। अधः "Selected server" इति बटन् नुदन्तु । ततः नूतनं सर्वरं चिनोतु ।
अहं यत्र निवसति तस्मात् स्थानात् भिन्नं सर्वरं उपयोक्तुं शक्नोमि वा?
आम्, वयं बहु सहिष्णुः स्मः, केचन जनाः विदेशीयाः आगन्तुकाः सन्ति चेत् प्रसन्नाः भविष्यन्ति । परन्तु सावधानाः भवन्तु : १.