chatroomसार्वजनिक गपशप कक्ष
किम् ।
सार्वजनिकचर्चा-कक्षाः खिडकयः सन्ति यत्र अनेके उपयोक्तारः एकत्र वार्तालापं कुर्वन्ति । भवन्तः यत् किमपि गपशप-कक्षे लिखन्ति तत् सर्वं सार्वजनिकं भवति, तत् कोऽपि पठितुं शक्नोति । अतः सावधानाः भवन्तु यत् भवतः व्यक्तिगतसूचनाः न लिखन्तु। इदानीं सम्बद्धानां जनानां कृते एव गपशपगृहाणि उपलभ्यन्ते, सन्देशाः च न अभिलेखिताः ।
चेतावनी : सार्वजनिककक्षेषु यौनविषये वक्तुं निषिद्धम्। यदि भवन्तः सार्वजनिकरूपेण यौनविषयेषु वदन्ति तर्हि भवन्तः प्रतिबन्धिताः भविष्यन्ति।
कथं प्रयोगः करणीयः ?
मुख्यमेनू-प्रयोगेन सार्वजनिक-चैट्-कक्षेषु प्रवेशः कर्तुं शक्यते ।
यदा भवन्तः गपशप-प्रवेशगृहे आगच्छन्ति तदा भवन्तः उद्घाटितेषु गपशप-कक्षेषु एकस्मिन् सम्मिलितुं शक्नुवन्ति ।
भवान् स्वकीयं गपशपगृहमपि निर्मातुम् अर्हति, जनाः आगत्य भवता सह वार्तालापं करिष्यन्ति। भवद्भिः गपशप-कक्षस्य निर्माणे नाम दातव्यम् । यस्य विषयस्य विषये भवतः रुचिः अस्ति तस्य विषये सार्थकं नाम प्रयोजयन्तु।
गपशपफलकस्य उपयोगः कथं करणीयः इति निर्देशाः अत्र सन्ति .