forumमञ्चः
किम् ।
मञ्चः एकं स्थानं यत्र बहवः उपयोक्तारः एकत्र वार्तालापं कुर्वन्ति, यद्यपि ते एकस्मिन् समये न सम्बद्धाः सन्ति । भवन्तः मञ्चे यत् किमपि लिखन्ति तत् सर्वं सार्वजनिकं भवति, तत् कोऽपि पठितुं शक्नोति। अतः सावधानाः भवन्तु यत् भवतः व्यक्तिगतसूचनाः न लिखन्तु। सन्देशाः सर्वरे अभिलेखिताः भवन्ति, अतः कोऽपि भागं ग्रहीतुं शक्नोति, कदापि।
वर्गेषु मञ्चस्य आयोजनं भवति । प्रत्येकं वर्गे विषयाः सन्ति । प्रत्येकं विषयः अनेकेभ्यः उपयोक्तृभ्यः अनेकसन्देशैः सह वार्तालापः अस्ति ।
कथं प्रयोगः करणीयः ?
मुख्यमेनू इत्यस्य उपयोगेन मञ्चं प्राप्तुं शक्यते ।
मञ्चस्य विण्डो मध्ये ४ विभागाः सन्ति ।