privchatतत्क्षणसन्देशः
किम् ।
तत्क्षणिकसन्देशः भवतः अन्यस्य उपयोक्तुः च मध्ये निजसन्देशः भवति । भवान् केवलं तेभ्यः उपयोक्तृभ्यः एव एतादृशं सन्देशं प्रेषयितुं शक्नोति ये इदानीं सर्वरेण सह सम्बद्धाः सन्ति, सन्देशाः च अभिलेखिताः न सन्ति । तत्क्षणसन्देशाः निजीः भवन्ति : ते केवलं भवता भवतः वार्ताकारेन च द्रष्टुं शक्यन्ते ।
कथं प्रयोगः करणीयः ?
उपयोक्त्रेण सह तत्क्षणसन्देशविण्डो उद्घाटयितुं तस्य उपनाम नुदन्तु । दर्शितमेनूमध्ये चिनोतुtalk "सम्पर्कः", तर्हिprivchat "तत्काल सन्देशप्रसारणम्"।
गपशपफलकस्य उपयोगः कथं करणीयः इति निर्देशाः अत्र सन्ति .
कथं अवरुद्धं कर्तव्यम् ?
यदि भवान् तान् प्राप्तुं न इच्छति तर्हि आगच्छन्तं निजसन्देशं अवरुद्धुं शक्नोति। तदर्थं मुख्यमेनू उद्घाटयन्तु । नुदन्तुsettings सेटिंग्स् बटनम्। ततः " " इति चिनोतु ।forbidden अयाचितसन्देशाः >privchat तत्क्षणसन्देशप्रसारणम्" इति मुख्यमेनूमध्ये ।
यदि भवान् कस्यचित् उपयोक्तुः सन्देशान् अवरुद्धुं इच्छति तर्हि तस्य अवहेलनां कुर्वन्तु । उपयोक्तुः अवहेलनाय तस्य उपनाम नुदन्तु । दर्शितमेनूमध्ये चिनोतुlist "मम सूचीः", तर्हिuserlist iggy "+ अवहेलना"।