mailईमेल
किम् ।
ईमेल भवतः अन्यस्य उपयोक्तुः च मध्ये निजसन्देशः अस्ति । ईमेल-पत्राणि सर्वरे अभिलेखितानि सन्ति, अतः भवान् इदानीं सर्वरेण सह न सम्बद्धं कस्मैचित् सन्देशं प्रेषयितुं शक्नोति, ततः सः व्यक्तिः पश्चात् सन्देशं प्राप्स्यति ।
एप् मध्ये ईमेल आन्तरिकसन्देशप्रणाली अस्ति । केवलं तेषां जनानां कृते आन्तरिक-ईमेल-पत्राणि प्रेषयितुं प्राप्तुं च शक्नुवन्ति ।
कथं प्रयोगः करणीयः ?
उपयोक्त्रे ईमेल प्रेषयितुं तस्य उपनाम नुदन्तु । एतत् मेनू उद्घाटयिष्यति । मेन्यू मध्ये, चिनोतुtalk "सम्पर्कः", तर्हिmail "ईमेल"।
कथं अवरुद्धं कर्तव्यम् ?
यदि भवान् तान् प्राप्तुं न इच्छति तर्हि आगच्छन्तं ईमेल अवरुद्धुं शक्नोति। तदर्थं मुख्यमेनू उद्घाटयन्तु । नुदन्तुsettings सेटिंग्स् बटनम्। ततः " " इति चिनोतु ।forbidden अयाचितसन्देशाः >mail मेल" इति मुख्यमेनूमध्ये ।
यदि भवान् कस्यचित् उपयोक्तुः सन्देशान् अवरुद्धुं इच्छति तर्हि तस्य अवहेलनां कुर्वन्तु । उपयोक्तुः अवहेलनाय तस्य उपनाम नुदन्तु । दर्शितमेनूमध्ये चिनोतुlist "मम सूचीः", तर्हिuserlist iggy "+ अवहेलना"।