adminप्रशासकानाम् कृते सहायतापुस्तिका।
pic administrator
प्रशासनस्य संरचना।
प्रशासनस्य संरचना प्रौद्योगिकीगणराज्यरूपेण भवति, यत्र जालस्थलस्य उपयोक्तारः स्वयमेव स्वस्य वातावरणस्य प्रशासकाः, संचालकाः च भवन्ति संस्था पिरामिडरूपी अस्ति, यत्र ५ भिन्नाः उपयोक्तारः सन्ति, प्रत्येकस्य भिन्नाः भूमिकाः सन्ति:
उपयोक्तृवर्गः : १. root
Root
.
उपयोक्तृवर्गः : १.admin प्रशासकः ।
उपयोक्तृवर्गः : १.moderator chief मुख्य संचालक।
उपयोक्तृवर्गः : १.moderator संचालकः ।
उपयोक्तृवर्गः : १.user सदस्य।
टेक्नोक्रेसी कथं कार्यं करोति ?
एकः प्रौद्योगिकीतन्त्रः सूचनापारगमनस्य आधारेण भवति , उपरितः अधः यावत् , अधः उपरि यावत् च |
संयमस्य स्थानीयनियमाः।