अनुप्रयोगः उपयोगस्य शर्ताः & गोपनीयता नीतिः
उपयोगस्य शर्ताः
एतत् जालस्थलं प्राप्य भवान् एतैः जालस्थलस्य उपयोगनियमैः, सर्वैः प्रयोज्यकायदानैः विनियमैः च बाध्यः भवितुम् सहमतः अस्ति, तथा च सहमतः यत् भवान् कस्यापि प्रयोज्यस्थानीयकायदानानां अनुपालनाय उत्तरदायी अस्ति यदि भवान् एतेषु कस्यापि नियमस्य सहमतः नास्ति तर्हि भवान् एतस्य साइट्-स्थलस्य उपयोगं वा प्रवेशं वा निषिद्धः अस्ति । अस्मिन् जालस्थले विद्यमानाः सामग्रीः प्रयोज्यप्रतिलिपिधर्मस्य व्यापारचिह्नकानूनेन च सुरक्षिताः सन्ति ।
उपयोग अनुज्ञापत्र
अस्वीकरणम्
सीमाः
कस्मिन् अपि सन्दर्भे वेबसाइट् अथवा तस्य आपूर्तिकर्ताः अन्तर्जालस्थले सामग्रीनां उपयोगात् अथवा उपयोगे असमर्थतायाः कारणेन उत्पद्यमानस्य कस्यापि क्षतिस्य (अथवा, सीमां विना, दत्तांशस्य हानिः वा लाभस्य वा क्षतिः, अथवा व्यावसायिकव्यत्ययस्य कारणेन,) उत्तरदायी न भविष्यन्ति , यद्यपि स्वामिना वा वेबसाइट् अधिकृतप्रतिनिधिना वा मौखिकरूपेण वा लिखितरूपेण वा एतादृशक्षतिसंभावना सूचिता अस्ति। यतो हि केचन न्यायक्षेत्राणि अन्तर्निहितवारण्टीषु सीमां, अथवा परिणामी वा आकस्मिकक्षतिषु उत्तरदायित्वस्य सीमां न अनुमन्यन्ते, एताः सीमाः भवतः कृते न प्रवर्तन्ते
संशोधनं तथा त्रुटिः
जालस्थले दृश्यमानसामग्रीषु तान्त्रिकदोषाः, मुद्रणदोषाः, छायाचित्रदोषाः वा भवितुम् अर्हन्ति । वेबसाइट् स्वस्य जालस्थले यत्किमपि सामग्रीं समीचीनं, पूर्णं, वर्तमानं वा इति वारण्टीं न ददाति । वेबसाइट् कदापि सूचनां विना स्वजालस्थले विद्यमानसामग्रीषु परिवर्तनं कर्तुं शक्नोति। जालपुटं तु सामग्रीनां अद्यतनीकरणाय किमपि प्रतिबद्धतां न करोति ।
अन्तर्जालसम्बद्धाः
जालस्थलप्रशासकः स्वस्य अन्तर्जालजालस्थलेन सह सम्बद्धानां सर्वेषां साइट्-स्थानानां समीक्षां न कृतवान् तथा च एतादृशस्य कस्यापि सम्बद्धस्य साइट्-सम्बद्धस्य सामग्रीयाः उत्तरदायी नास्ति । कस्यापि लिङ्कस्य समावेशः जालपुटेन समर्थनं न भवति । एतादृशस्य कस्यापि लिङ्क् कृतस्य जालस्थलस्य उपयोगः उपयोक्तुः स्वस्य जोखिमे एव भवति ।
नियुक्तयः
कानूनी आयुः : भवतः नियुक्तिः निर्मातुं वा नियुक्तौ पञ्जीकरणं कर्तुं वा अनुमतिः अस्ति यदा भवतः आयुः १८ वर्षाणि वा अधिकं वा भवति।
उपस्थिताः - अवश्यं नियुक्तिसमये यदि किमपि दुष्कृतं भवति तर्हि वयं उत्तरदायी न भवेम। वयं अस्माकं उपयोक्तृभ्यः समस्यां परिहरितुं यथाशक्ति प्रयत्नशीलाः स्मः। यदि च वयं किमपि दोषं लक्षयामः तर्हि यदि शक्नुमः तर्हि तस्य निवारणं कर्तुं प्रयतेम। परन्तु वीथिकायां भवतः गृहे वा यत् भवति तस्य उत्तरदायित्वं वयं विधिपूर्वकं न धारयितुं शक्नुमः। यद्यपि आवश्यकता अस्ति चेत् वयं पुलिसैः सह सहकार्यं करिष्यामः।
व्यावसायिकनियुक्तिआयोजकाः : नियमस्य अपवादरूपेण भवन्तः स्वस्य आयोजनानि अत्र स्थापयितुं शक्नुवन्ति, तथा च कृत्वा किञ्चित् धनं अर्जयितुं शक्नुवन्ति। इदं निःशुल्कं अस्ति तथा च यदि एकस्मिन् दिने भवतः अधिकं अनुमतिः नास्ति तर्हि किमपि कारणेन, भवतः हानिः अस्मान् उत्तरदायी न कर्तुं सहमतः अस्ति। अस्माकं जालपुटस्य उपयोगः भवतः व्यवसायः भवतः जोखिमः च। वयं किमपि गारण्टीं न दद्मः, अतः अस्माकं सेवां ग्राहकानाम् प्राथमिकस्रोतरूपेण न गणयन्तु। भवन्तः चेतयन्ति।
भवतः जन्मतिथिः
एप् बालकानां रक्षणार्थं कठोरनीतिः अस्ति। १८ वर्षाणाम् अधः कोऽपि बालकः इति गण्यते (sorry bro')। यदा भवन्तः खातं निर्मान्ति तदा भवतः जन्मतिथिः पृष्टः भवति, भवता प्रविष्टा जन्मतिथिः भवतः वास्तविकजन्मतिथिः एव भवितुमर्हति । तदतिरिक्तं १३ वर्षाणाम् अधः बालकानां कृते एप्लिकेशनस्य उपयोगः न भवति ।
बौद्धिक सम्पत्ति
भवता अस्मिन् सर्वरे यत् किमपि प्रस्तौति तत् सर्वं बौद्धिकसम्पत्त्याः उल्लङ्घनं न कर्तव्यम् । मञ्चानां विषये : भवान् यत् लिखति तत् एप् समुदायस्य सम्पत्तिः अस्ति, एकवारं भवान् वेबसाइट् त्यक्त्वा न विलोप्यते। किमर्थम् एषः नियमः ? वयं सम्भाषणेषु छिद्राणि न इच्छामः।
संयमस्य नियमाः
संचालकाः स्वयंसेवकाः
कदाचित् स्वयंसेवीसदस्यैः एव संयमः सम्पादितः भवति । स्वयंसेविकाः संचालकाः विनोदार्थं यत् कुर्वन्ति तत् कुर्वन्ति, यदा इच्छन्ति, तेषां विनोदस्य कृते वेतनं न भविष्यति।
प्रशासकानाम्, संचालकानाञ्च प्रतिबन्धितक्षेत्रेषु अन्तः समाविष्टाः सर्वे दृश्याः, कार्यप्रवाहाः, तर्कः, सर्वं च, कठोरप्रतिलिपिधर्मस्य अधीनम् अस्ति । तस्य कस्यापि प्रकाशनस्य वा पुनरुत्पादनस्य वा अग्रे प्रेषणस्य वा कानूनी अधिकारः भवतः नास्ति । अस्य अर्थः अस्ति यत् भवान् स्क्रीनशॉट्, दत्तांशः, नामसूची, संचालकानाम् विषये, उपयोक्तृणां विषये, मेनूविषये सूचनां, अन्यत् सर्वं च प्रकाशयितुं वा पुनः प्रदर्शयितुं वा अग्रे प्रेषयितुं वा न शक्नोति यत् प्रशासकानाम् संचालकानाञ्च कृते प्रतिबन्धितक्षेत्रस्य अन्तर्गतम् अस्ति एषः प्रतिलिपिधर्मः सर्वत्र प्रवर्तते: सामाजिकमाध्यमाः, निजीसमूहाः, निजीवार्तालापाः, ऑनलाइनमाध्यमाः, ब्लोग्, दूरदर्शनं, रेडियो, वृत्तपत्राणि, अन्यत्र च सर्वत्र।
साइट् उपयोगस्य शर्ताः परिवर्तनम्
वेबसाइट् कदापि सूचनां विना स्वस्य जालस्थलस्य कृते एतान् उपयोगनियमान् संशोधितुं शक्नोति। एतस्य जालस्थलस्य उपयोगेन भवान् एतेषां उपयोगनियमानां तत्कालीनवर्तमानसंस्करणेन बाध्यः भवितुम् सहमतः अस्ति ।
गोपनीयता नीति
भवतः गोपनीयता अस्माकं कृते अतीव महत्त्वपूर्णा अस्ति। तदनुसारं वयं एतां नीतिं विकसितवन्तः यत् भवन्तः अवगन्तुं शक्नुवन्ति यत् वयं व्यक्तिगतसूचनाः कथं संग्रहयामः, उपयुञ्ज्महे, संवादं कुर्मः, प्रकटयामः, उपयोगं च कुर्मः। निम्नलिखितम् अस्माकं गोपनीयतानीतिं वर्णयति।
व्यक्तिगतसूचनानाम् गोपनीयतायाः रक्षणं, परिपालनं च सुनिश्चित्य वयं एतेषां सिद्धान्तानुसारं स्वव्यापारं कर्तुं प्रतिबद्धाः स्मः